यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरणम्, क्ली, (म्रियतेऽनेनेति । मृ + करणे ल्युट् ।) वत्सनाभः । इति राजनिर्घण्टः ॥ (भावे ल्युट् ।) विजातीयात्ममनःसंयोगध्वंसः । इति न्याय- मतम् ॥ तत्पर्य्यायः । पञ्चता २ कालधर्म्मः ३ दृष्टान्तः ४ प्रलयः ५ अत्ययः ६ अन्तः ७ नाशः ८ मृत्युः ९ निधनम् १० । इत्यमरः । २ । ८ । ११६ ॥ भूमिलाभः ११ निपातः १२ आत्ययिकम् १३ मृतिः १४ । इति शब्दरत्ना- वली ॥ कीर्त्तिशेषः १५ महानिद्रा १६ महा- पथगमः १७ संस्थानम् १८ । इति जटाधरः ॥ मरणदुःखान्याह । “मरणे यानि दुःखानि प्राप्नोति शृणु तान्यपि । श्लथग्रीवाङ्घ्रिहस्तोऽथ व्याप्तो वेपथुना नरः ॥ मुहुर्ग्लानिः परवशो मुहुर्ज्ञानबलान्वितः । हिरण्यधान्यतनयभार्य्याभृत्यगृहादिषु । एते कथं भविष्यन्तीत्यतीवममताकुलः ॥ मर्म्मभिद्भिर्महारोगैः क्रकचैरिव दारुणैः । शरैरिवान्तकस्योग्रैश्छिद्यमानासुबन्धनः ॥ विवर्त्तमानताराक्षिहस्तपादं मुहुः क्षिपन् । संशुष्यमाणताल्वोष्ठपुटो घुरघुरायते ॥ निरुद्धकण्ठो दोषौघौरुदानश्वासपीडितः । तापेन महता व्याप्तस्तृषा चार्त्तस्तथा क्षुधा ॥ यज्जलस्पर्शमात्रेण माहात्म्यं महदद्भुतम् ॥ चक्राङ्कितशिलास्पर्शमरणस्येदृशं फलम् । न जाने वासुदेवस्य सेवया किं भविष्यति ॥” इति कल्किपुराणे २५ अध्यायः ॥ * ॥ मरणजनकवस्तूनि यथा, -- “अग्निरापः स्त्रियो मूर्खः सर्पा राजकुलानि च । नित्यं परोपसेव्यानि सद्यःप्राणहराणि षट् ॥” इति गारुडे ११४ अध्यायः ॥ (“मरणं प्राप्नुयात्तत्र शुक्रस्थानगते ज्वरे । शेफसः स्तध्वता मोक्षः शुक्रस्य तु विशेषतः ॥” इति माधवकरकृतरुग्विनिश्चये ज्वराधिकारे ॥ “अपानः कर्षति प्राणं प्राणोऽपानन्तु कर्षति । शङ्खिनी तु यदा भिन्ना तदैव मरणं ध्रुवम् ॥” इति वैद्यकम् ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरण नपुं।

मरणम्

समानार्थक:पञ्चता,कालधर्म,दिष्टान्त,प्रलय,अत्यय,अन्त,नाश,मृत्यु,मरण,निधन

2।8।116।2।4

स्यात्पञ्चता कालधर्मो दिष्टान्तः प्रलयोऽत्ययः। अन्तो नाशो द्वयोर्मृत्युर्मरणं निधनोऽस्त्रियाम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरण¦ न॰ म्रियतेऽनेन मृ--करणे ल्युट्। वत्सनाभाख्ये

१ विषेराजनि॰। भावे ल्युट्। देहात्मनोर्विच्छेदरूपे, प्राणवायो-रुत्क्रमणरूपे वा

२ व्यापारभेदे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरण¦ n. (-णं) Death, dying. E. मृ to die, aff. ल्युट् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरणम् [maraṇam], [मृ-भावे ल्युट्]

Dying, death; मरणं प्रकृतिः शरीरिणाम् R.8.87; or संभावितस्य चाकीर्तिर्मरणादतिरिच्यते Bg. 2.34.

A kind of poison.

Passing away, cessation (as of rain).

(In astrol.) The 8th mansion.

A refuge, asylum. -Comp. -अन्त, -अन्तक a. ending in death. -अभिमुख, -उन्मुख a. on the point of death, near death, moribund. -आत्मक a. causing death, fatal. -दशा the time or hour of death. -धर्मः the law of death. -धर्मन् a. mortal. -निश्चय a. determined to die; Pt.1. -मण्डनम् Wearing dress and ornamants as a Satī usually wears; अथ मदम्बा मरणमण्डनमनुष्ठाय Dk. 2.1,4. -शील a. mortal.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरण n. the act of dying , death , ( ifc. dying by ; णं1. कृA1. कुरुते, to die) S3rS. Mn. MBh. etc.

मरण n. passing away , cessation (as of lightning or rain) AitBr.

मरण n. (in astrol. ) the 8th mansion VarBr2S. Sch.

मरण n. a kind of poison L. (prob. w.r. for मारण)

मरण n. a refuge , asylum BhP. (prob. w.r. for शरण).

"https://sa.wiktionary.org/w/index.php?title=मरण&oldid=503410" इत्यस्माद् प्रतिप्राप्तम्