यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मह, पूजे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।) महति । इति दुर्गादासः ॥

मह, इ क त्विषि । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-अक०-सेट् ।) इ क, मंहयति । त्विषि दीप्तौ । इति दुर्गादासः ॥

मह, इ ङ वृद्धौ । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-अक०-सेट् ।) इ, मंह्यते । ङ, मंहते । इति दुर्गादासः ॥

मह, त् क पूजे । इति कविकल्पद्रुमः ॥ (अदन्त चुरा०-पर०-सक०-सेट् ।) महयति । इति दुर्गादासः ॥

महः, पुं, (मह्यते पूज्यतेऽस्मिन्निति । मह + “पुंसि संज्ञायां घः प्रायेण ।” ३ । ३ । ११८ । इति घः । मह + अच् इत्युज्ज्वलदत्तः । ४ । १८८ ।) उत्सवः । इत्यमरः । १ । ७ । १८८ ॥ (यथा, माघे । ६ । १९ । “न खलु दूरगतोऽप्यतिवर्त्तते महमसाविति बन्धुतयोदितैः ॥” महते पूज्यते इति ।) तेजः । इति मेदिनी । हे ७ ॥ यज्ञः । इति शब्दरत्नावली ॥ (यथा, हरिवंशे । ७१ । १८ । “तस्मात् प्रावृषि राजानः सर्व्वे शक्रं मुदा युताः । महैः सुरेशमर्च्चन्ति वयमन्ये च मानवाः ॥”) महिषः । इति हेमचन्द्रः ॥ (त्रि, महत् । यथा, ऋग्वेदे । १० । ९१ । ८ । “महे वृणते नान्यं त्वत् ॥” “महे महति ।” इति तद्भाष्ये सायनः ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मह पुं।

उत्सवः

समानार्थक:क्षण,उद्धर्ष,मह,उद्धव,उत्सव,महस्

1।7।38।2।4

स्वरूपं च स्वभावश्च निसर्गश्चाथ वेपथुः। कम्पोऽथ क्षण उद्धर्षो मह उद्धव उत्सवः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मह¦ पूजायां भ्वा॰ पर॰ सक॰ सेट्। भहति अमहीत् मेहतुः।

मह¦ वृद्धौ भ्वा॰ आ॰ अक॰ सेट् इदित्। भहते अमंहिष्ट।

मह¦ पूजने अद॰ चु॰ उभ॰ सक॰ सेट्। महयति--ते अम-महत्--त।

मह¦ पु॰ मह--घञर्थे क।

१ उत्सवे सततानन्दजनकव्यापारेअभरः।

२ तेजसि मेदि॰।

३ यज्ञे पु॰

४ महिषे च पुंस्त्री॰हेमच॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मह¦ m. (-हः)
1. A festival.
2. Light, lustre.
3. A buffalo.
4. Sacrifice, oblation. f. (-हा)
1. A cow.
2. A plant, (Hedysarum lagopodioi- des.) E. मह् to worship, aff. घञ्: see महस and महि |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महः [mahḥ], [मह्-घञर्थे क]

A festival, festive occasion; बन्धुताहृदयकौमुदीमहः Māl.9.21; U.6.4; स खलु दूरगतो$- प्यतिवर्तते महमसाविति बन्धुतयोदितैः Śi.6.19; मदनमहम् Ratn.1.

An offering, a sacrifice.

A buffalo.

Light, lustre; cf. महस् also.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मह mfn. great , mighty , strong , abundant RV.

मह m. (See. मख, मघ)a feast , festival MBh.

मह m. the festival of spring S3is3. Hariv. Var.

मह m. a partic. एका-हS3a1n3khS3r.

मह m. a sacrifice L.

मह m. a buffalo L.

मह m. light , lustre , brilliance L.

मह m. Ichnocarpus Frutescens L.

मह n. pl. great deeds RV.

मह in comp. for महाbefore ऋand before र्for ऋ.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of भरताग्नि. वा. २९. 8.
(II)--one of the twenty अमिताभ gods. Br. IV. 1. १७; वा. १००. १६.
(III)--(Maharloka) the fourth of the seven worlds; फलकम्:F1:  Br. II. १९. १५५; M. ६०. 2; ६१. 1; १८४. २३; वा. १०१. १७.फलकम्:/F Manus went to it after तपस् at Meru; Manus retire to this place when the periods of their duties are over; Gods like Ajitas, याम gan2as and आयुष्मन्तस् besides शुक्र, चाक्- षुष and others live in Maharloka; फलकम्:F2:  Br. II. २१. २२; ३५. १७९, १९७; IV. 1. २५, ३३, १२२. वा. १०१. ४१, ५२, २०८; १०९. ४८.फलकम्:/F the space between Dhruva and Jana; the residents of this loka possess mental powers to create any desired thing; even gods sacrifice to each other; फलकम्:F3:  Br. IV. 2. 2, २१, ४०, ४२-3; वा. १०१. ४४.फलकम्:/F created from व्याहृति. फलकम्:F4:  Br. IV. 2. 2, २१; वा. १०१. २३.फलकम्:/F
"https://sa.wiktionary.org/w/index.php?title=मह&oldid=503432" इत्यस्माद् प्रतिप्राप्तम्