यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मान्यः, त्रि, (मान्यत इति । मान + कर्म्मणि ण्यत् ।) अर्च्च्यः । तत्पर्य्यायः । पूज्यः २ प्रतीक्ष्यः ३ भगवान् ४ भट्टारकः ५ । इति जटाधरः ॥ (यथा च मनौ । २ । १३९ । “तेषान्तु समवेतानां मान्यौ स्नातकपार्थिवौ ।” प्रार्थनीयः । यथा, रामायणे । २ । ८ । १८ । “यथा वै भरतो मान्यस्तथा भूयोऽपि राघवः । कौशल्यातोऽतिरिक्तञ्च मम सुश्रूषते बहु ॥” “मान्यः प्रार्थनीयः श्रेयस्करः । तथा तद्बत् ।” इति तट्टीकायां रामानुजः ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मान्य¦ पु॰ मान--अर्च्चायां कर्मणि ण्यत्।

१ पूज्ये जटा॰।

२ मरुन्मालायां स्त्री शब्दमा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मान्य¦ mfn. (-न्यः-न्या-न्यं) Respectable. E. मन् to respect, aff. ण्यत् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मान्य [mānya], pot. p. [मान् अर्चायां कर्मणि ण्यत्]

To be revered or respected; अहमपि तव मान्या हेतुभिस्तैश्च तैश्च Māl.6.26.

Respectable, honourable, venerable; मान्यः स मे स्थावरजङ्गमानां सर्गस्थितिप्रत्यवहारहेतुः R.2.44; Y.1.111.-Comp. -स्थानम् a title to respect; एतानि मान्यस्थानानि Ms.2.136.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मान्य mfn. to be respected or honoured , worthy of honour , respectable , venerable Mn. MBh. etc.

मान्य m. patr. fr. 1. मानRV. i , 163 , 14 , etc.

मान्य m. N. of मैत्रावरुणि(author of RV. viii , 67 ) RAnukr.

मान्य See. p. 809 , col. 3.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mānya, ‘descendant of Māna,’ is the patronymic of Māndārya in several passages of the Rigveda,[१] being also found alone in others.[२] It probably denotes Agastya.

  1. See Māndārya, n. 1.
  2. i. 165, 14;
    177, 5;
    184, 4.

    Cf. Sieg, Die Sagenstoffe des Ṛgveda 107.
"https://sa.wiktionary.org/w/index.php?title=मान्य&oldid=474249" इत्यस्माद् प्रतिप्राप्तम्