यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यकृत्, क्ली, (यज् + “शकेरृतिन् ।” उणा० ४ । ५८ । इत्यत्र “बाहुलकात् यजेः कश्च ।” इत्युज्ज्वलदत्तोक्त्या ऋतिन् जस्य च कः ।) कुक्षे- र्दक्षिणभागस्थमांसखण्डम् । तत्पर्य्यायः । काल- खण्डम् २ । इत्यमरः । २ । ६ । ६६ ॥ काल- खञ्जम् ३ कालेयम् ४ कालकम् ५ । इति हेमचन्द्रः ॥ करण्डा ६ महास्नायुः ७ । इति रभसः ॥ * ॥ (यथा, ऋग्वेदे । १० । १६३ । ३ । “यक्ष्मं मतस्नाभ्यां यक्नः प्लाशिभ्यो विवृहामि ते ।” “यक्नः हृदयसमीपे वर्त्तमानः कालमांसविशेषो यकृत् तस्मात् ।” इति तद्भाष्ये सायणः ॥) अथ शरीरावयवविशेषस्य यकृतः स्वरूपमाह । “अधो दक्षिणतश्चापि हृदयाद्यकृतः स्थितिः । तत्तु रञ्जकपित्तस्य स्थानं शोणितजं मतम् ॥” अथ यकृद्रोगमाह । “प्लीहामयस्य हेत्वादि समस्तं यकृदामये । किन्तु स्थितिस्तयोर्ज्ञेया वामदक्षिणपार्श्वयोः ॥” अथ यकृद्रोगचिकित्सा । “प्लीहोद्दिष्टाः क्रियाः सर्व्वा यकृत्यपि समा- चरेत् । कार्य्यञ्च दक्षिणे बाहौ तत्र शोणितमोक्षणम् ॥ क्षारञ्च विडकृष्णाभ्यां पूतिकस्याम्बु निस्रुतम् । पिबेत् प्रातर्यथावह्नि यकृत्प्लीहप्रशान्तये ॥” इति भावप्रकाशः ॥ (तथा च । “वातेनोदीरितं रक्तं कफेन च घनीकृतम् । पित्तेन पाकतां प्राप्तं त्रिदोषसंश्रितं यकृत् ॥ लक्षणं तस्य वक्ष्यामि तेन तच्चापि लक्षयेत् । क्षीयते तेन मनुजो मृत्युराशु प्रवर्त्तते ॥ वमिक्लमस्तथोद्गारो हृल्लासः श्वसनं भ्रमः । दाहोऽरुचिस्तृषामूर्च्छा कण्ठे दाहः शिरो- व्यथा ॥ हृच्छूलञ्च प्रतिश्यायः ष्ठीवनं कटुकासह । सशल्यं हृदि शूलञ्च निद्रानाशः प्रलापतः ॥ हृदये मन्यते जाड्यं उदरं गर्ज्जते भृशम् । एतैर्लिङ्गैर्विजानीयात् यकृत् कोष्ठे च वक्षसि ॥” अथास्य चिकित्सा । “निम्बनीपधवचेतसं निशा काश्मरी च तुलसी च सिंहिका । क्वाथ एव हृदयामयापह आशु शूलयकृतश्च नाशकृत् ॥ सौराष्ट्रीकासीसमहौषधानि दुरालभाजातिप्रबालकञ्च । दार्व्वी यमानी ककुभः समङ्गा क्वाथः ससर्पिर्यकृदाशु हन्ति ॥” इति हारीते चिकित्सितस्थाने चतुर्थेऽध्याये ॥ “प्लीहवद्दक्षिणात् पार्श्वात् कुर्य्याद्यकृदपि च्युतम् ॥” इति वाभटे निदानस्थाने द्वादशेऽध्याये ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यकृत् नपुं।

कुक्षेर्दक्षिणभागस्थमांसखण्डः

समानार्थक:कालखण्ड,यकृत्

2।6।66।2।3

अन्त्रं पुरीतद्गुल्मस्तु प्लीहा पुंस्यथ वस्नसा। स्नायुः स्त्रियां कालखण्डयकृती तु समे इमे॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यकृत्¦ न॰ यं संयमं करोति कृ--क्विप् तुक् च।

१ कुक्षौ दक्षिण-भागस्थे मांसपिण्डे अमरः।

२ तद्वर्द्धके रोगभेदे च
“अधो दक्षिणतश्चापि हृदयात् यकृतः स्थितिः। तत्तुरञ्जकपित्तस्य स्थानं शोणितजं मतम्” भावप्र॰। तद्रोगनिदानादि तत्रोक्तं यथा
“प्लीहामयस्य हेत्वादिसमस्तं यकृदामये। किन्तु स्थितिस्तयोर्ज्ञेया वामदक्षिण-पार्श्वयोः”। अस्य शमादौ भत्वे च यकन्नादेशः। [Page4768-a+ 38]

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यकृत्¦ m. (-कृत्) The liver. E. य union, (of the parts of the body,) कृ to make, aff. क्विप् and तुक् augment. यकन् is optionally substituted for this word in some of the declensions.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यकृत् [yakṛt], n. [यं संयमं करोति कृ क्विप् तुक् च Tv.] The liver or any affection of it; सिन्धवो गुदा यकृच्च क्लोमानश्च पर्वताः Bṛi. Up.1.1.1; Mv.3.32. -Comp. -आत्मिका a kind of cockroach. -उदरम् enlargement of the live. -कोषः the membrane enveloping the liver. -वैरिन् m. N. of a plant (Mar. रक्तरोहिडा).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यकृत् n. (the weak cases are optionally formed fr. a base यकन्cf. Pa1n2. 6-1 , 63 ; nom. acc. यकृत्AV. ; abl. यक्नस्RV. ; यकृतस्Sus3r. ; instr. यक्नाVS. ; loc. यकृतिSus3r. ; ibc. only यकृत्)the liver RV. etc. etc. [ cf. Gk. ? ; Lat. jecur.]

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यकृत् न.
(वध्य-पशु का) जिगर, ‘कालवर्णो मांसः क्लोमाप्लीहे दक्षिणपार्श्वे स्थितं स्वादुमासम् इति------यकृत्सदृशं निलकाख्यं मांसम्। प्लीहागुल्म इति रुद्रदत्तः’ आप.श्रौ.सू. 7.22.5; भा.श्रौ.सू. 7.18.12। यजति

"https://sa.wiktionary.org/w/index.php?title=यकृत्&oldid=503626" इत्यस्माद् प्रतिप्राप्तम्