यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यकृद्वैरी, [न्] पुं, (यकृतो वैरी नाशकः ।) रोहि- तकवृक्षः । यथा, -- “प्लीहघ्नो मांसदलनो यकृद्वैरी चलच्छदः ॥” इति शब्दचन्द्रिका ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यकृद्वैरी¦ f. (-री) A plant, a sort of tree, (Andersonia rohitaka.) E. यकृत् liver, वैर inimical to.

"https://sa.wiktionary.org/w/index.php?title=यकृद्वैरी&oldid=372396" इत्यस्माद् प्रतिप्राप्तम्