यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्षकर्द्दमः, पुं, (यक्षप्रियः कर्द्दमः ।) कर्पूरागुरु- कस्तूरीकक्कोलानां मिश्रितसमभागः । इत्य- मरः । २ । ६ । १३३ ॥ “कर्पूरादिभिर्गन्धद्रव्यैः समभागैः साधितोऽनुलेपनभेदो यक्षकर्द्दम उच्यते । यक्षप्रियः कर्द्दमो यक्षकर्द्दमः । ‘कुङ्कुमागुरुकस्तूरीकर्पूरं चन्दनन्तथा । महासुगन्धमित्युक्तं न तो यक्षकर्द्दमः ॥’ इति धन्वन्तरिः ॥ अन्यत्रापि । कर्पूरागुरुकस्तूरीकक्कोलघर्षणादि च । एकीकृतमिदं सर्व्वं यक्षकर्द्दम इष्यते ॥” इति तट्टीकायां भरतः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्षकर्द्दम¦ पु॰ यक्षप्रियः कर्दम इव।
“कुङ्कुमागुरुकस्तूरी-कर्पूरं चन्दनं तथा। महामुगन्धमित्युक्तं नामतोयक्षकर्दम” इत्युक्ते समभागेन मिश्रिते कुङ्कुमादौ धन्व-न्तरिः। कुङ्कुमस्थाने कक्कोलमुक्तम्। यक्षवृक्षादयोऽप्यत्र।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्षकर्द्दम¦ m. (-मः) Perfumed paste, used especially for anointing the body, and consisting of camphor, agallochum, musk and Kakko4la; or the three first, with saffron and Sandal in equal proportions. E. यक्ष the demi-god, and कर्द्दम clay; a perfume of which these beings are supposed to be fond.

"https://sa.wiktionary.org/w/index.php?title=यक्षकर्द्दम&oldid=372443" इत्यस्माद् प्रतिप्राप्तम्