यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्षरसः, पुं, (यक्षप्रियो रसः । शाकपार्थिववत् समासः ।) पुष्पमद्यम् । तत्पर्य्यायः । मध्वा- सवः २ । इति त्रिकाण्डशेषः ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्षरस¦ m. (-सः) Spirituous or vinous liquor. E. यक्ष the demi-god, रस taste, fondness.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्षरस/ यक्ष--रस m. a kind of intoxicating drink L.

"https://sa.wiktionary.org/w/index.php?title=यक्षरस&oldid=372559" इत्यस्माद् प्रतिप्राप्तम्