यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्षराजः, पुं, (यक्षाणां राजा । “राजाहः- सखिभ्यष्टच् ।” ५ । ४ । ९१ । इति समासान्त- ष्टच् ।) कुबेरः । इति शब्दरत्नावली ॥ (यथा, महाभारते । ५ । १९४ । ४९ । “इत्युक्त्वा भगवान्देवो यक्षराजः सुपूजितः । प्रययौ सहितैः सर्व्वैर्निमेषान्तरचारिभिः ॥”)

"https://sa.wiktionary.org/w/index.php?title=यक्षराजः&oldid=159407" इत्यस्माद् प्रतिप्राप्तम्