यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्षिन् [yakṣin], a. Ved.

Living, existing.

Adorable, fit to be honoured.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्षिन् mfn. having life , living , really existing( accord. to Sa1y. = पूजनीय) RV.

"https://sa.wiktionary.org/w/index.php?title=यक्षिन्&oldid=372681" इत्यस्माद् प्रतिप्राप्तम्