यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्षी, स्त्री, (यक्षस्य भार्य्या । यक्ष + पुंयोगा- दिति ङीष् ।) कुबेरपत्नी । इति शब्दरत्ना- वली ॥ (यक्षभार्य्या । यथा, महाभारते । ३ । ६४ । ११७ । “यक्षी वा राक्षसी वापि उताहोस्वित् सुरा- ङ्गना । सर्व्वथा कुरु नः स्वस्ति रक्षस्वास्मान- निन्दिते ! ॥”)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्षी f. a female यक्षMBh. R. etc. ( यक्षीणाम् प्रथमा यक्षी= दुर्गाHariv. )

यक्षी f. of यक्षabove.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the ten पीठस् for images with three मेखलस्; this gives one plenty of cows. M. २६२. 6, 8, १७.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


YAKṢĪ (YAKṢIṆĪ) : Women folk of Yakṣas. Agni Purāṇa, Chapter 50 mentions that the images of Yakṣī to be installed in temples should have fixed and long eyes. Mahābhārata, Vana Parva, Chapter 54, Verse 105, states that Yakṣiṇī is a Devī and by eating the prasāda (naivedya) of the Devī one would be absolv- ed of the sin of Brahmahatyā (killing a Brāhmaṇa).


_______________________________
*5th word in left half of page 893 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=यक्षी&oldid=435685" इत्यस्माद् प्रतिप्राप्तम्