यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजस् [yajas], n. Ved.

Worship; इन्द्राग्नी यजसा गिरा Rv. 8.4.4.

A sacrifice.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजस् n. worship , sacrifice RV. viii , 40 , 4 (= यागSa1y. )

"https://sa.wiktionary.org/w/index.php?title=यजस्&oldid=373036" इत्यस्माद् प्रतिप्राप्तम्