यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञक्रतु¦ m. (-तुः)
1. A complete rite.
2. VISHN4U.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञक्रतु/ यज्ञ--क्रतु m. sacrificial rite or ceremony , a complete rite or chief ceremony TS. Br. S3rS.

यज्ञक्रतु/ यज्ञ--क्रतु m. a personification of विष्णुBhP.

यज्ञक्रतु/ यज्ञ--क्रतु m. pl. the यज्ञand क्रतु-ssacrifice Ra1matUp.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञक्रतु पु.
(यज्ञस्य कतुः) यज्ञ का विशेष सङ्केत अथवा चिह्न, भा.श्रौ.सू. 6.1.7; (यज्ञक्रतुं व्यावृत्या इति ब्राह्मणम्) बौ.श्रौ.सू. 7.4 (क्रतुकरण)।

"https://sa.wiktionary.org/w/index.php?title=यज्ञक्रतु&oldid=479888" इत्यस्माद् प्रतिप्राप्तम्