स्त्री नारी महती महिळा

योषित्(महिला)

संस्कृतम् सम्पाद्यताम्

  • योषित्, नारी, वनिता, स्त्री, जाया, अङ्गना, महिला, अंमना, वामा, बधू, सीमंतिनी, योषा, ललना, अबला, सुन्दरी, अञ्जनी, क्षविका, चारुवर्धना, जनी, जोषा, त्रिगर्ता, नताङ्गी, नरी, पत्त्रतण्डुला, पौरुषी, पुरंधिः, पुरंध्री, पुरुषी, प्रतीपदर्शनी, प्रतीपर्शिनी, महीला, मल्ला, मानवी, मण्डयन्ती, मनुजा, मनुजात्मजा, मनुजी, योषिता, वामभ्रूः, वाशिता, शर्वरी, सीमन्तिनी, सुदर्शना, सुनयना, स्तनवती।

नामम् सम्पाद्यताम्

  • योषित् नाम नारी, वनिता, महिला।

अनुवादाः सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योषित्, स्त्री, (योषति पुमांसं युष्यते पुंभिरिति वा । युष् + “हृसृरुहियुषिभ्य इतिः ।” उणा० १ । ९९ । इति इतिः ।) नारी । इत्यमरः । १ । ६ । २ ॥ (यथा, मेघदूते । १ । ३९ । “गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं रुद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः ॥”) तस्या अवध्यत्वं यथा, वह्निपुराणे । “तं प्रेक्ष्य भरतं श्रेष्टं शत्रुघ्नो वाक्यमब्रवीत् । अवध्याः सर्व्वभूतानां योषितः क्षम्यतामिति ॥”

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योषित् स्त्री।

स्त्री

समानार्थक:स्त्री,योषित्,अबला,योषा,नारी,सीमन्तिनी,वधू,प्रतीपदर्शिनी,वामा,वनिता,महिला,वासिता,वशा

2।6।2।1।2

स्त्री योषिदबला योषा नारी सीमन्तिनी वधूः। प्रतीपदर्शिनी वामा वनिता महिला तथा॥

अवयव : आर्तवम्,स्त्रीस्तनम्

पति : पुरुषः

सम्बन्धि2 : स्त्रीकट्याः_पश्चाद्भागः,स्त्रीकट्याः_अग्रभागः,स्त्रीयोनिः

वैशिष्ट्यवत् : स्त्रीणाम्_श्रृङ्गारभावजाः_क्रिया

 : पत्नी, नर्तकी, स्त्रीविशेषः, कोपनस्त्री, अत्यन्तोत्कृष्टस्त्री, पट्टमहिषी, राजभार्या, पतिपुत्रातिमती, पतिव्रता, प्रथममूढा, स्वेच्छाकृतपतिवरणा, दोषवारणकृतकुलरक्षास्त्री, कन्या, अदृष्टरजस्का, प्रथमप्राप्तरजोयोगा, यौवनयुक्ता, पुत्रभार्या, प्राप्तयौवना_पितृगेहस्था, धनादीच्छायुक्ता, मैथुनेच्छावती, या_कान्तेच्छयारतिस्थानं_गच्छती_सा, स्वैरिणी, अपत्यरहिता, पतिपुत्ररहिता, विधवा, सखी, सुमङ्गली, पक्वकेशी, स्वयम्ज्ञात्री, प्रशस्तबुद्धी, शूद्रस्यभार्या, शूद्रजातीया, आभीरी, वैश्यजातीया, क्षत्रियजातीया, स्वयम्विद्योपदेशीनी, स्वयम्मन्त्रव्याख्यात्री, आचार्यभार्या, वैश्यपत्नी, क्षत्रियपत्नी, विद्योपदेष्टृभार्या, वीरस्य_भार्या, वीरस्य_माता, प्रसूता, नग्ना, दूती, अर्धवृद्धा_काषायवसना_अधवा_च_स्त्री, परवेश्मस्था_स्ववशा_शिल्पकारिका_च_स्त्री, कृष्णकेशी_प्रेष्यान्तःपुरचारिणी_च_स्त्री, वेश्या, जनैः_सत्कृतवेश्या, परनारीं_पुंसा_संयोजयित्री, शुभाशुभनिरूपिणी, रजस्वला, गर्भवशादभिलाषविशेषवती, रजोहीना, गर्भिणी, द्विवारमूढा, द्व्यूढाप्रधानभार्यः, जननी, भगिनी, भर्तृभगिनी, परस्परम्_भ्रातृभार्या, भ्रातृपत्निः, मातुलभार्या, पत्युर्वा_पत्न्याः_वा_माता, अतिबालिका, द्वारस्था_योषित्, नटी, परद्रोहकारी

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योषित्¦ स्त्री युष--इति। गार्य्याम् अमरः। हलन्तत्वाद्वा टाप्। योषिताप्यत्र शब्दर॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योषित्¦ f. (-षित्) A woman in general. E. युष् Sautra root, to serve, to worship, to hurt, इति Una4di aff.; also with टाप् added योषिता f. (-ता) |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योषित् f. = योषणा(also applied to the females of animals and to inanimate things e.g. योषितो मन्त्राः, " female magical texts ") RV. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=योषित्&oldid=503694" इत्यस्माद् प्रतिप्राप्तम्