यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तकुमुदम्, क्ली, (रक्तं रक्तवर्णं कुमुदम् ।) रक्त- कैरवम् । इति जटाधरः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तकुमुद¦ न॰ कर्म॰।

१ रक्तवर्णपुष्पककैरवे जटा॰।

२ रक्तकैरवरक्तकोकनदे अप्यत्र न॰ जटा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तकुमुद¦ n. (-दं) The red lotus, (Nymphæa rubra, Rox.) E. रक्त red, कुमुद the lotus.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तकुमुद/ रक्त--कुमुद n. the flower of Nymphaea Rubra , red lotus L.

"https://sa.wiktionary.org/w/index.php?title=रक्तकुमुद&oldid=387519" इत्यस्माद् प्रतिप्राप्तम्