यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तकैरवम्, क्ली, (रक्तं रक्तवर्णं कैरवम् ।) रक्त- कुमुदम् । इति जटाघरः ॥ (यथास्य पर्य्यायः । “तदल्पगन्धं सोमाख्यं हल्लुकं रक्तकैरवम् ॥” इति वैद्यकरत्नमाला ॥)

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तकैरव¦ n. (-वं) The red lotus. E. रक्त, and कैरव a lotus.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तकैरव/ रक्त--कैरव n. = -कुमुद. L.

"https://sa.wiktionary.org/w/index.php?title=रक्तकैरव&oldid=387539" इत्यस्माद् प्रतिप्राप्तम्