यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तघ्नः, पुं, (रक्तं हन्तीति । हन् + “अमनुष्य- कर्त्तृके च ।” ३ । २ । ५३ । इति टक् ।) रोहितकवृक्षः । इति जटाधरः ॥ (रहितक- शब्देऽस्य विशेषो ज्ञेयः ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तघ्न¦ पु॰ रक्तं हन्ति हन--टक्।

२ रोहितकवृक्षे जटा॰।

२ दूर्वायां स्त्री शब्दच॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तघ्न¦ m. (-घ्नः) A small tree, (Andersonia rohitaka.) f. (-घ्नी) A kind of grass, a variety of the Durba4 grass. E. रक्त blood, घ्न removing.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तघ्न/ रक्त--घ्न m. " blood-corrupting " , Andersonia Rohitaka L.

"https://sa.wiktionary.org/w/index.php?title=रक्तघ्न&oldid=387596" इत्यस्माद् प्रतिप्राप्तम्