यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तचित्रकः, पुं, (रक्तो रक्तवर्णश्चित्रकः ।) क्षुपविशेषः । राङ्गचिता इति भाषा ॥ तत्- पर्य्यायः । कालः २ अत्यालः ३ कालमूलः ४ अतिदीप्यः ५ मार्ज्जारः ६ अग्निः ७ दाहकः ८ पावकः ९ चित्राङ्गः १० महाङ्गः ११ । अस्य गुणाः । प्रत्नकायकरत्वम् । रुच्यत्वम् । कुष्ठ- घ्नत्वम् । लोहवेधकत्वम् । रसनियामकत्वम् । रसायनत्वञ्च । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=रक्तचित्रकः&oldid=160326" इत्यस्माद् प्रतिप्राप्तम्