यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तजिह्वः, पुं, (रक्ता रक्तवर्णा शोणितपानादौ आसक्ता वा जिह्वा यस्य ।) सिंहः । इति शब्दमाला ॥ रक्तवर्णजिह्वायुक्ते, त्रि ॥

"https://sa.wiktionary.org/w/index.php?title=रक्तजिह्वः&oldid=160332" इत्यस्माद् प्रतिप्राप्तम्