यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तत्रिवृत्, स्त्री, (रक्ता त्रिवृत् ।) रक्तवर्ण- त्रिवृता । लाल तेउडी । इति भाषा ॥ तत् पर्य्यायः । कालिन्दी २ त्रिपुटा ३ ताम्रपुष्पिका ४ कुलवर्णा ५ मसूरी ६ अमृता ७ काक नासिका ८ । अस्या गुणाः । तिक्तत्वम् । कटु त्वम् । उष्णत्वम् । रेचनत्वम् । ग्रहणीमल- विष्टम्भहारित्वम् । हितकारित्वञ्च । इति राज- निर्घण्टः ॥ (अस्या विशेषो यथा, -- “तयोर्मुख्यतरं विद्धि मूलं यदरुणप्रभम् । सुकुमारे शिशौ वृद्धे मृदुकोष्ठे च तत् शुभम् ॥” इति चरके कल्पस्थाने सप्तमेऽध्याये ॥ “अरुणाभं तृवृन्मूलं श्रेष्ठं मूलविरेचने ॥” इति सुश्रुते सूत्रस्थाने ४४ अध्यायः ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तत्रिवृत्(ता)¦ स्त्री कर्म॰। (नालतेओडि) वृक्षभेदे राजनि॰

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तत्रिवृत्/ रक्त--त्रिवृत् f. a red-flowering Ipomoea L.

"https://sa.wiktionary.org/w/index.php?title=रक्तत्रिवृत्&oldid=387686" इत्यस्माद् प्रतिप्राप्तम्