यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तदृक्, [श्] पुं स्त्री, (रक्ता दृक् दृष्टिर्यस्य ।) कपोतः । इति केचित् ॥ रक्त वर्णचक्षुर्व्वि- शिष्टे, त्रि ॥

"https://sa.wiktionary.org/w/index.php?title=रक्तदृक्&oldid=160342" इत्यस्माद् प्रतिप्राप्तम्