यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तदृक्, [श्] पुं स्त्री, (रक्ता दृक् दृष्टिर्यस्य ।) कपोतः । इति केचित् ॥ रक्त वर्णचक्षुर्व्वि- शिष्टे, त्रि ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तदृश्¦ पु॰ रक्ता दृक् नेत्रमस्य। कषोते। रक्तनेत्रादयोऽप्यत्र[Page4785-a+ 38]

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तदृश्¦ mfn. (-दृक्) Red-eyed. m. (-दृक) A pigeon. E. रक्त red, दृश् eye.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तदृश्/ रक्त--दृश् m. " red-eyed " , a pigeon L.

"https://sa.wiktionary.org/w/index.php?title=रक्तदृश्&oldid=387727" इत्यस्माद् प्रतिप्राप्तम्