यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तधातुः, पुं, (रक्तो रक्तवर्णो धातुः ।) गैरि कम् । इति त्रिकाण्डशेषः ॥ (अस्य पर्य्यायो यथा, -- “गैरिकं रक्तधातुश्च गैरेयं गिरिजन्तथा । सुवर्णगैरिकन्त्वन्यत्ततो रक्ततरं हि तत् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) ताम्रम् । इति राजनिर्घण्टः ॥ रक्तवर्णधातु मात्रञ्च ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तधातु¦ पु॰ कर्म॰। गैरिके त्रिका॰।

२ ताम्रे च राजनि॰देहस्थे रुधिररूपे रसधातुजाते मांसधातुहेतौ

३ धातु-मेदे च असृक्करशब्दे

५५

९ पृ॰ दृश्यम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तधातु¦ m. (-तुः)
1. Red chalk or red orpiment. “गैरिके।”
2. Copper. E. रक्त, धातु a mineral.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तधातु/ रक्त--धातु m. red chalk or orpiment , earth , ruddle L.

रक्तधातु/ रक्त--धातु m. copper L.

"https://sa.wiktionary.org/w/index.php?title=रक्तधातु&oldid=387739" इत्यस्माद् प्रतिप्राप्तम्