यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपः, पुं, (रक्तं पिबतीति । पा + कः ।) राक्षसः । इति मेदिनी । पे, २१ ॥ रक्तपान- कर्त्तरि, त्रि ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तप¦ पुंस्त्री॰ रक्तं पबति पा--क।

१ राक्षसे मेदि॰। स्त्रियां ङीष्।

२ रक्तपानकर्त्तरि त्रि॰।

३ जलौकायां

४ डाकिन्याञ्च स्त्री मेदि॰ टाप्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तप¦ mfn. (-पः-पा-पं) Who or what drinks blood. m. (-पः) An imp, a goblin. f. (-पा)
1. A leech.
2. A female goblin. E. रक्त blood, and प what drinks, from पा with क aff., and टाप् for the feminine.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तप/ रक्त--प mfn. blood-drinking , bloodsucking L.

रक्तप/ रक्त--प m. a राक्षसL.

"https://sa.wiktionary.org/w/index.php?title=रक्तप&oldid=387782" इत्यस्माद् प्रतिप्राप्तम्