यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपदी, स्त्री, क्षुद्रवृक्षविशेषः । यथा, -- “शमीपत्रा रक्तपदी समङ्गाञ्जलिकारिका ॥” इति जटाधरः ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपदी¦ f. (-दी) A plant, considered as a sert of sensitive plant, or a species of Lycopodium. E. रक्त red, पद foot or root, aff. ङीष् |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपदी/ रक्त--पदी f. a species of plant L.

"https://sa.wiktionary.org/w/index.php?title=रक्तपदी&oldid=387832" इत्यस्माद् प्रतिप्राप्तम्