यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपा, स्त्री, (रक्तं पिबतीति । पा + कः + स्त्रियां टाप् ।) जलौका । डाकिनी । इति मेदिनी । गे, २१ ॥ शोणितपानकर्त्तरि, त्रि ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपा स्त्री।

जलूका

समानार्थक:रक्तपा,जलौका,जलौकस्

1।10।22।2।1

गण्डूपदः किञ्चुलको निहाका गोधिका समे। रक्तपा तु जलौकायां स्त्रियां भूम्नि जलौकसः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, उभयचरः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपा¦ f. (-पा) A leech.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपा/ रक्त--पा f. a leech L.

रक्तपा/ रक्त--पा f. a डाकिनीor female fiend L.

"https://sa.wiktionary.org/w/index.php?title=रक्तपा&oldid=387849" इत्यस्माद् प्रतिप्राप्तम्