यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपादः, पुं, (रक्तौ पादावस्य ।) शुकपक्षी । इति हेमचन्द्रः ॥ (यथा, रामायणे । ७ । ६ । ५७ । “रक्षोगणस्योपरिष्टात् परिभ्रमति कालवत् । कपोता रक्तपादाश्च सारिका विद्रुता ययुः ॥” तथा च याज्ञवल्क्यः । १ । १७५ । “चाषांश्च रक्तपादांश्च सौनं वल्लूरमेव च । मत्स्यांश्च कामतो जग्ध्वा सोपवासस्त्र्यहं चरेत् ॥”) लोहितचरणयुक्ते, त्रि ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपाद¦ पु॰

६ त॰।

१ शुकपक्षिणि हेमच॰।

२ कज्जालौलतायां

३ हंसपद्याङ्क स्त्री राजनि॰ ङीष् पद्भावश्च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपाद¦ mfn. (-दः-दा-दं) Red-footed. m. (-दः)
1. A parrot.
2. A war- chariot. E. रक्त red, पाद foot.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपाद/ रक्त--पाद mfn. red-footed

रक्तपाद/ रक्त--पाद m. a bird with red feet Ya1jn5. MBh. etc.

रक्तपाद/ रक्त--पाद m. a parrot L.

रक्तपाद/ रक्त--पाद m. an elephant L.

रक्तपाद/ रक्त--पाद m. a war-chariot L.

"https://sa.wiktionary.org/w/index.php?title=रक्तपाद&oldid=387865" इत्यस्माद् प्रतिप्राप्तम्