यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपुष्पकः, पुं, (रक्तं पुष्पमस्य । कन् ।) पलाश- वृक्षः । (अस्य पर्य्यायो यथा, -- “पलाशः किंशुकः पर्णो यज्ञियो रक्तपुष्पकः । क्षारश्रेष्ठो वातहरो ब्रह्मवृक्षः समिद्वरः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) रौहितकवृक्षः । इति जटाधरः ॥ पर्प्पटः । शाल्मलिवृक्षः । इति राजनिर्घण्टः ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपुष्पक¦ m. (-कः)
1. The Pala4sh tree, (Butea frondosa.)
2. A small tree, (Andersonia rohitaca, Rox.)
3. A red flower, (Ixora bandhuka, or Pentapetes phœnicea.)
4. The silk-cotton tree.
5. The coral tree.
6. A tree from which a red dye is prepared, (Rottleria tinctorea.) f. (-ष्पिका) A sort of sensitive plant or species of Lycopodium. E. कन् added to the preceding.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपुष्पक/ रक्त--पुष्पक m. (only L. )Butea Frondosa

रक्तपुष्पक/ रक्त--पुष्पक m. Salmalia Malabarica

रक्तपुष्पक/ रक्त--पुष्पक m. Andersonia Rohitaka

रक्तपुष्पक/ रक्त--पुष्पक m. Oldenlandia Herbacea

"https://sa.wiktionary.org/w/index.php?title=रक्तपुष्पक&oldid=387944" इत्यस्माद् प्रतिप्राप्तम्