यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तफलः, पुं, (रक्तं लोहितवर्णं फलमस्य ।) वटवृक्षः । इति जटाधरः ॥ (अस्य पर्य्यायो यथा, -- “वटो रक्तफलः शृङ्गी न्यग्रोधः स्कन्दजो ध्रुवः । क्षीरी वैश्रवणो वासो बहुपादो वनस्पतिः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

"https://sa.wiktionary.org/w/index.php?title=रक्तफलः&oldid=160391" इत्यस्माद् प्रतिप्राप्तम्