यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तफला, स्त्री, (रक्तं पक्वदशायां लोहितवर्णं फलमस्याः ।) विम्बिका । इत्यमरः । २ । ४ । १३९ ॥ (अस्याः पर्य्यायो यथा, -- “तुष्टी रक्तफला विम्बी तुण्डिकेरी च विम्बिका ॥” इति वैद्यकरत्नमालायाम् ॥) स्वर्णवल्ली । इति राजनिर्घण्टः ॥ (अस्याः पर्य्यायो यथा, -- “स्वर्णवल्ली रक्तफला काकायुः काकवल्लरी ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तफला स्त्री।

तुण्डिकेरी

समानार्थक:तुण्डिकेरी,रक्तफला,बिम्बिका,पीलुपर्णी

2।4।139।1।2

तुण्डिकेरी रक्तफला बिम्बिका पीलुपर्ण्यपि। बर्बरा कबरी तुङ्गी खरपुष्पाजगन्धिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तफला/ रक्त--फला f. Momordica Monadelpha L.

"https://sa.wiktionary.org/w/index.php?title=रक्तफला&oldid=388011" इत्यस्माद् प्रतिप्राप्तम्