यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तबालुक¦ न॰ कर्म॰। सिन्दूरे हारा॰ रक्तबालुकाप्यत्र स्त्री

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तबालुक¦ n. (-कं) Red lead. E. रक्त red, बालुका sand. “सिन्दुरे |”

"https://sa.wiktionary.org/w/index.php?title=रक्तबालुक&oldid=388018" इत्यस्माद् प्रतिप्राप्तम्