यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तमञ्जरः, पुं, (रक्ता रक्तवर्णा मञ्जरी । सा विद्यते- ऽस्येति । “अर्शआदिभ्यः अच् ।” ५ । २ । १२७ । इत्यच् ।) निचुलवृक्षः । इति त्रिकाण्डशेषः ॥ (गुणादयोऽस्य निचुलशब्दे ज्ञातव्याः ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तमञ्जर¦ पु॰ रक्तवर्णा मञ्जरी अस्त्यस्य अच्। निचुल-वृक्षे त्रिका॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तमञ्जर¦ m. (-रः) A plant, (Barringtonia acutangula.) “निवुल वृक्षे।” E. रक्त red, मञ्जरी a pedicle aff. टच् |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तमञ्जर/ रक्त--मञ्जर m. Barringtonia Acutangula L.

"https://sa.wiktionary.org/w/index.php?title=रक्तमञ्जर&oldid=388041" इत्यस्माद् प्रतिप्राप्तम्