यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तमोक्षणम्, क्ली, (रक्तस्य मोक्षणम् ।) शोणित- स्रावः । यथा, -- “वेदनोपशमार्थाय तथा पाकशमाय च । अचिरोत्पतिते शोथे शोणितस्रावणञ्चरेत् ॥ चरेत् कुर्य्यात् । एकतस्तु क्रियाः सर्व्वा रक्तमोक्षणमेकतः । रक्तं हि वेदनामूलं तच्चेन्नास्ति न चापि रुक् ॥ विवर्णे कठिने श्यावे व्रणे चात्यन्तवेदने । सविशेषे विशेषेण जलौकोभिः पदैरपि ॥ शोणितस्रावणञ्चरेदित्यनेनान्वयः ।” इति भाव- प्रकाशः ॥ (तथा च । “रक्तावसेचनं चतुर्भिः प्रकारैर्भवति । शिराविरेचनेनापि अलावूभिस्तथैव च ॥ श्लक्ष्णशृङ्गैर्जलौकाभी रक्तञ्च स्रावयेद्बुधः । पूर्ब्बाह्ने चापराह्णे च नात्युष्णे नातिशीतले ॥ यवागूपरिपीतस्य शोणितं मोक्षयेद्भिषक् । शिरोरोगेषु सर्व्वेषु नासामध्यपुटे तथा । अमृजं रेचयेद्यत्नात् सर्व्वदा भिषगुत्तमः ॥” एति हारीते शारीरस्थाने पञ्चमेऽध्याये ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तमोक्षण¦ न॰

६ त॰। रुधिरस्रावणे।
“वेदनोपशमार्थाय तथाऽपाकशमाय च। अचिरोत्पतिते शोथे शोणितस्रावणञ्चरेत्”। चरेत् कुर्य्यात्।
“एकतस्तु क्रियाः सर्वा रक्तमोक्षणमेकतः। रक्तं हिवेदनामूलं तच्चेन्नास्ति नचापि रुक्। विवर्णे कठिनेश्यावे व्रणे चात्यन्तवेदने। सविशेषे विशेषेण जलौकोभिःपदैरपि”। शोणितस्रावणञ्चरेदित्यनेनान्वयः” भावप्र॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तमोक्षण¦ n. (-णं) Bleeding, letting blood. E. रक्त, मोक्षण loosing.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तमोक्षण/ रक्त--मोक्षण n. bloodletting , bleeding , venesection etc. Sus3r.

"https://sa.wiktionary.org/w/index.php?title=रक्तमोक्षण&oldid=388103" इत्यस्माद् प्रतिप्राप्तम्