यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तवर्णः, पुं, (रक्तः लोहितः वर्णोऽस्य ।) इन्द्र- गोपः । इति राजनिर्घण्टः ॥ (रक्तवर्णविशिष्टे, त्रि । यथा, सुश्रुते सूत्रस्थाने । ४६ अध्याये । “सितासिताः पीतकरक्तवर्णा भवन्ति येऽनेकविधास्तु शिम्बाः ॥”)

"https://sa.wiktionary.org/w/index.php?title=रक्तवर्णः&oldid=160432" इत्यस्माद् प्रतिप्राप्तम्