यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तवातः, पुं, (रक्तप्रधानो वातः ।) रोगविशेषः । अस्यौषधम् । यथा, गारुडे १९३ अध्याये । “नारिकेलस्य वै मूलं छागक्षीरेण संयुतम् । पिबेच्च त्रिविधस्तस्य रक्तवातो विनश्यति ॥”

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तवात/ रक्त--वात m. a partic. disease Ga1rud2aP.

"https://sa.wiktionary.org/w/index.php?title=रक्तवात&oldid=388199" इत्यस्माद् प्रतिप्राप्तम्