यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तवालुकम्, क्ली, (रक्ता वालुका चूर्णमत्र ।) सिन्दू- रम् । इति हारावली ॥

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तवालुक/ रक्त--वालुक n. or f( आ). vermilion L.

"https://sa.wiktionary.org/w/index.php?title=रक्तवालुक&oldid=388206" इत्यस्माद् प्रतिप्राप्तम्