यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तवृन्ता, स्त्री, (रक्तवर्णं वृन्तं प्रसवबन्धन- मस्याः ।) शेफालिका । इति शब्दचन्द्रिका ॥ (शेफालिकाशब्देऽस्या गुणादयो विज्ञेयाः ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तवृन्ता¦ स्त्री रक्तं वृन्तं यस्याः। शेफालिकायाम् शब्दच॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तवृन्ता¦ f. (-न्ता) A flower, (Nyctanthes tristis.) “शेफालिकायाम्”। E. रक्त red, वृन्त a stalk.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तवृन्ता/ रक्त--वृन्ता f. Nyctanthes Arbor Tristis L.

"https://sa.wiktionary.org/w/index.php?title=रक्तवृन्ता&oldid=388250" इत्यस्माद् प्रतिप्राप्तम्