यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तशासनम्, क्ली (रक्तं रक्तवर्णं शास्ति वशीकरो- तीति । शास् + ल्युः ।) सिन्दूरम् । इति हारा- वली ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तशासन¦ n. (-नं) Red lead. E. रक्त red, शासन an edict; from the docu- ment perhaps being sealed or signed with a preparation of this substance.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तशासन/ रक्त--शासन n. vermilion L.

"https://sa.wiktionary.org/w/index.php?title=रक्तशासन&oldid=388262" इत्यस्माद् प्रतिप्राप्तम्