यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तसन्ध्यकम्, क्ली, (“रक्तं सन्ध्येवेति रघुनाथः । रक्तान् सन्धीन् अकति गच्छति व्याप्नोतीति । कः । इति रायमुकुटभरतमल्लिकौ ।”) रक्त- कह्लारम् । तत्पर्य्यायः । हल्लकम् २ । इत्य- मरः । १ । १० । ३६ ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तसन्ध्यक नपुं।

रक्तकल्हारम्

समानार्थक:हल्लक,रक्तसन्ध्यक

1।10।36।2।4

देविकायां सरय्वां च भवे दाविकसारवौ। सौगन्धिकं तु कल्हारं हल्लकं रक्तसंध्यकम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, जलीयसस्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तसन्ध्यक¦ न॰ रक्ता सन्ध्येब कन्। रक्तवर्णे कह्लारे अमरः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तसन्ध्यक¦ n. (-कं) The red lotus, (Nymphæa rubra.) E. रक्त red, सन्ध्या twilight, कन् aff. of comparison.

"https://sa.wiktionary.org/w/index.php?title=रक्तसन्ध्यक&oldid=388347" इत्यस्माद् प्रतिप्राप्तम्