यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजधानी, स्त्री, (धीयतेऽस्यामिति । धा + अधि- करणे ल्युट् । ङीप् । राज्ञां धानी नगरी ।) राजधानिका । तत्पर्य्यायः । कोट्टः २ राज- धानकम् ३ । इति शब्दरत्नावली ॥ स्कन्धा- वारः ४ । इति हेमचन्द्रः ॥ (यथा, रघुः । २ । ७० । “तौ दम्पती स्वां प्रति राजधानीं प्रस्थापयामास वशी वशिष्ठः ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजधानी¦ स्त्री राजा धीयतेऽस्यां धा--आधारे ल्युट् ङीप्। राजावासे महानगर्य्याम् शब्दर॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजधानी/ राज--धानी f. id. MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=राजधानी&oldid=503798" इत्यस्माद् प्रतिप्राप्तम्