यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजन्यः, पुं, (राज्ञोऽपत्यमिति । राजन् + “राजश्वशुरात् यत् ।” ४ । १ । १३७ । इति यत् ।) क्षत्त्रियः । इत्यमरः ॥ (यथा, ऋग्वेदे । १० । ९० । १२ । “ब्राह्मणोऽस्य मुखमासीत् बाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥”) राजपुत्त्रः । (राजति दीप्यते इति । राज् + “राजेरन्यः ।” उणा० ३ । १०० । इति अन्यः ।) अग्निः । इत्युणादिकोषः ॥ क्षीरिकावृक्षः । इति जटाधरः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजन्य पुं।

क्षत्रियः

समानार्थक:मूर्धाभिषिक्त,राजन्य,बाहुज,क्षत्रिय,विराज्,राजन्,नाभि

2।8।1।1।2

मूर्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट्. राजा राट्पार्थिवक्ष्माभृन्नृपभूपमहीक्षितः॥

पत्नी : क्षत्रियपत्नी

 : राजा

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजन्य¦ पु॰ राज्ञोऽयम् यत्, जातौ नलोपः। राज--अन्यवा।

१ क्षत्रिये अमरः।

२ राजपुत्रे

३ अग्नौ, उणादिको॰

५ क्षीरिकावृक्षे चजटा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजन्य¦ m. (-न्यः)
1. A Kshetriya, a man of the military or regal tribe.
2. A name of AGNI or fire.
3. A tree, (Mimusops kauki, Rox.) “क्षीरिणी गाछ।” E. राज् to shine, अन्य Una4di aff.; or राजन् a king, यत् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजन्य [rājanya], a. [राजन्-यत् नलोपः] Royal, kingly.

न्यः A man of the Kṣatriya caste, royal personage; राजन्यान् स्वपुरनिवृत्तये$नुमेने R.4.87; संप्रति करणीयो राजन्ये$पि प्रश्रयः U.6; R.3.48; Me.5.

N. of Agni.

A noble or distinguished personage. -न्या A lady of royal rank. -Comp. -बन्धुः Kṣatriya; राजन्यबन्धोर्द्वाविंशे (केशान्तः विधीयते) Ms.2.65.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजन्य mf( आ)n. kingly , princely , royal RV. etc.

राजन्य m. a royal personage , man of the regal or military tribe (ancient N. of the second or क्षत्रियcaste) ib. (See. IW. 228 )

राजन्य m. N. of अग्निor Fire Un2. 100 Sch.

राजन्य m. a kind of date tree(= क्षीरिका) L.

राजन्य m. pl. N. of a partic. family of warriors VarBr2S.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Rājanya is the regular term in Vedic literature[१] for a man of the royal family, probably including also those who were not actually members of that family, but were nobles, though it may have been originally restricted to members of the royal family. This, however, does not appear clearly from any passage; the term may originally have applied to all the nobles irrespective of kingly power. In the Śatapatha Brāhmaṇa[२] the Rājanya is different from the Rājaputra, who is literally a son of the king. The functions and place of the Rājanya are described under Kṣatriya, which expression later normally takes the place of Rājanya as a designation for the ruling class. His high place is shown by the fact that in the Taittirīya Saṃhitā[३] he is ranked with the learned Brahmin and the Grāmaṇī (who was a Vaiśya) as having reached the height of prosperity (gata-śrī).

  1. Only once in the Rv. in the late Puruṣa-sūkta, x. 90, 12;
    but often in the Av.: v. 17, 9;
    18, 2;
    vi. 38, 4;
    x. 10, 18;
    xii. 4, 32 et seq.;
    xv. 8, 1;
    xix. 32, 8;
    Taittirīya Saṃhitā, ii. 4, 13, 1;
    5, 4, 4;
    10, 1;
    v. 1, 10, 3, etc. Even in the Śatapatha Brāhmaṇa, where, on the whole, the later use of Kṣatriya prevails, the Rājanya is often mentioned. See Eggeling's index, Sacred Books of the East, 44, 561.
  2. Cf. xiii. 4, 2, 17, with xiii. 1, 6, 2.
  3. ii. 5, 4, 4.

    Cf. Muir, Sanskrit Texts, 1^2, 258 et seq.;
    Zimmer, Altindisches Leben, 191. It is quite likely that the noble families not related to the royal family were families of minor princes whose rule was merged in that of the king on the formation of a powerful tribe, as was the case in Germany.
"https://sa.wiktionary.org/w/index.php?title=राजन्य&oldid=474396" इत्यस्माद् प्रतिप्राप्तम्