यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ल, लकारः । स तु यवर्गस्य तृतीयो वर्णो व्यञ्जन- स्याष्टाविंशवर्णश्च । अस्योच्चारणस्थानं दन्तः । इति व्याकरणम् ॥ (तथाच सिद्धान्तकौमुद्याम् । “ऌतुलसानां दन्ताः ॥”) तस्य स्वरूपं यथा, -- “लकारं चञ्चलापाङ्गि ! कुण्डलीत्रयसंयुतम् । पीतविद्युल्लताकारं सर्व्वरत्नप्रदायकम् ॥ पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा । त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं सदा । आत्मादितत्त्वसहितं हृदि भावय पार्व्वति ! ॥” इति कामधेनुतन्त्रम् ॥ * ॥ (वङ्गीयवर्णमालायाम् ।) अस्य लेखनप्रकारो यथा, -- “कुण्डलीत्रयसंयुक्ता वामाद्दक्षगता त्वधः । पुनरूर्द्ध्वगता रेखा तासु नारायणः शिवः । ब्रह्मशक्तिश्च सन्तिष्ठेद्ध्यानमस्य प्रचक्षते ॥” ध्यानं यथा, -- “चतुर्भुजां पीतवस्त्रां रक्तपङ्कजलोचनाम् । सर्व्वदा वरदां भीमां सर्व्वालङ्कारभूषिताम् ॥ योगीन्द्रसेवितां नित्यां योगिनीं योगरूपिणीम् । चतुर्वर्गप्रदां देवीं नागहारोपशोभिताम् ॥ एवं ध्यात्वा लकारन्तु तन्मन्त्रं दशधा जपेत् ॥” इति वर्णोद्धारतन्त्रम् ॥ तस्य नामानि यथा, -- “लश्चन्द्रः पूतना पृथ्वी माधवः शक्रवाचकः । बलानुजः पिनाकीशो व्यापको मांससंज्ञकः ॥ खड्गी नादोऽमृतं देवी लवणं वारुणीपतिः । शिखा वाणी क्रिया माता भामिनी कामिनी प्रिया ॥ ज्वालिनी वेगिनी नादः प्रद्युम्नः शोषणो हरिः । विश्वात्ममन्त्रौ बली चेतो मेरुर्गिरिः कला रसः ॥” इति नानातन्त्रशास्त्रम् ॥ (अनुबन्धविशेषः । यथा, कविकल्पद्रुमे । “दिवाद्यो य्लादादिकः ।” एतेन अद् लौ भक्षणे लुग्द्भ्योऽपः । अत्ति इति ॥ छन्दः- शास्त्रोक्तो लघुसंज्ञको गणविशेषः । इति छन्दोमञ्जरी ॥)

लम्, क्ली, (लीयतेऽत्रेति । ली + अभिधानान्निरुप- पदेऽपि डः ।) पृथ्वीबीजम् । इति तन्त्रम् ॥

लः, पुं, (लातीति । ला + अच् ।) इन्द्रः । इति भेदिनी । ले, १ ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


¦ पु॰ ला--क।

१ इन्द्रे मेदि॰ तन्त्रोक्ते भूमिदैवताके

२ मन्त्र-भेदे न॰

२ एकलघुके वर्णे। लडादिदशसु लकारादितिड्प्रत्ययेषु
“लः कर्मणि च भावे चाकर्मकेभ्यः पा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ल¦ The twenty-eighth consonant of the Na4gari alphabet, the letter L.

ल¦ m. (-लः)
1. INDRA.
2. Cutting.
3. A short syllable, (in prosody.)
4. PANINI'S technical term for all the tenses and modes, (in gram.) f. (-ला)
1. Giving.
2. Receiving, taking. f. (-ली)
1. Embracing, adhering or clinging to.
2. Liquifying, melting. E. ला to give or take, &c., aff. क or ड, fem. aff. टाप् or ङीष् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लः [lḥ], 1 An epithet of Indra.

A short syllable (in prosody).

A technical term used by Pāṇini for the ten tenses and moods (there being ten lakāras).

(In astr.) The number '5'; Gīrvāṇa.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ल the 3rd semivowel (corresponding to the vowels ऌ, ॡ, and having the sound of the English l)Page891,3

ल a technical term for all the tenses and moods of a finite verb or for the terminations of those tenses and moods (also applied to some forms with कृत्affixes construed like a finite verb Pa1n2. 2-3 , 69 ; See. iii , 2 , 124 , and when accompanied by certain indicatory letters denoting each tense separately See. लट्; लङ्; लिङ्; लोट्; लिट्; लुट्; ऌट्; लुङ्; ऌङ्; लेट्) Pa1n2. 3-4 , 69 ; 77 Sch.

ल m. N. of इन्द्रL.

ल m. cutting (? See. लव) W.

ल (in prosody)= लघु, a short syllable.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।



laṅkā ............................................ p559
laḍaka .......................................... p854
lapitā .......................................... p49
lalāṭākṣa .................................... p854
lalitikā ...................................... p435
lalittha ...................................... p854
laveḍikā ...................................... p435
lāṅgala ........................................ p131
lāṅgala ........................................ p855
lokoddhāra .................................. p435
lomaśa .......................................... p50
loloddhṛtakarā .......................... p435
loha .............................................. p855
lohajaṅgha .................................. p855
lohatāriṇī .................................. p435
lohita .......................................... p436
lohita .......................................... p51
lohitoda ...................................... p436
lohitya^1 .................................... p436
lohitya^2 .................................... p436
lohityā ........................................ p437
lauhitya^1 .................................. p436
lauhitya^2 .................................. p436
lauhitya^3 .................................. p436
lauhitya^1 .................................. p437
lauhitya^2 .................................. p437
lauhitya^3 .................................. p437

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।



laṅkā ............................................ p559
laḍaka .......................................... p854
lapitā .......................................... p49
lalāṭākṣa .................................... p854
lalitikā ...................................... p435
lalittha ...................................... p854
laveḍikā ...................................... p435
lāṅgala ........................................ p131
lāṅgala ........................................ p855
lokoddhāra .................................. p435
lomaśa .......................................... p50
loloddhṛtakarā .......................... p435
loha .............................................. p855
lohajaṅgha .................................. p855
lohatāriṇī .................................. p435
lohita .......................................... p436
lohita .......................................... p51
lohitoda ...................................... p436
lohitya^1 .................................... p436
lohitya^2 .................................... p436
lohityā ........................................ p437
lauhitya^1 .................................. p436
lauhitya^2 .................................. p436
lauhitya^3 .................................. p436
lauhitya^1 .................................. p437
lauhitya^2 .................................. p437
lauhitya^3 .................................. p437

"https://sa.wiktionary.org/w/index.php?title=ल&oldid=507742" इत्यस्माद् प्रतिप्राप्तम्