यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लकारो¦ व्यञ्जनवर्णभेदः। तस्योच्चारणस्थानं दन्तमूलम्। स्पर्शोष्मवर्णयोर्मध्यस्थत्वादयमन्तःस्थवर्णः। अस्योच्चारणेआभ्यन्तरप्रयत्नः जिह्वाग्रेण दन्तमूलस्य ईषत्स्पर्शस्ते-नास्य ईषत्स्पष्टता। बाह्यप्रयत्नाश्च संवारनादघोषाःअल्पप्राणश्च। मातृकाग्यासेऽस्य ककुदि न्यस्यता। काव्यादौप्रथमप्रयोगे व्यसनं फलम्।
“व्यसनमथ लवौ” वृ॰ र॰ टी। तस्व स्वरूपं यथा
“अकारं चञ्चलापाङ्गि! कुण्डली-{??}यसंयुतम्। पीतविद्युल्लताकारं सर्वरत्नप्रदायकम्। पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा। त्रिशक्तिसहितंसर्णं त्रिविन्दुसहितं सदा। आ{??}दिसहितं वर्णं हृदि-[Page4817-b+ 38] भावय पार्वति” कामर्धनुतन्त्रम्। तत्पर्य्याया वर्णाभिधानेउक्ता यथा
“लश्चन्द्रः पूतना पृथ्वी माधवी शक्रवाचकः। बलानुजः पिनाकीशो व्यापको मांससंज्ञकः। परायणाककुद्वक्त्रः खड्गी नादोऽमृतं दिवि। लवणं वारुणी-पीतशिखा वाणी क्रियाऽजिता। ज्वालिनी वेगिनी-नादः प्रद्युम्नः शोषणो हरिः। विशातन्द्रायखी चेतोमेरुर्गिरि कलोरसः”। तस्याधिष्ठातृध्येयरूपं यथाचतुर्भुजां पीतवस्त्रां रक्तपङ्कजलोचनाम्। सर्वदावरदां भीमां सर्वालङ्कारभूषिताम्। योगीन्द्रसेवितां नित्यंयोगिमीं योगरूपिणीम्। चतुर्वर्गप्रदां देवीं नाग-हारोपशोभिताम्। एवं ध्यात्वा लकारन्तु तन्मन्त्रंदशधा जपेत्” वर्णोद्धारतन्त्रम्।

"https://sa.wiktionary.org/w/index.php?title=लकारो&oldid=223794" इत्यस्माद् प्रतिप्राप्तम्