यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्षणः, पुं, (लक्ष + “लक्षेरट् च ।” उणा० ३ । ७ । इति नस्तस्याडागमश्च । लक्षणमस्त्यस्येति अच् वा ।) सौमित्रिः । यथा, हरिवंशे । ४१ । १२९ । “लक्षणानुगतो यश्च सर्व्वभूतहिते रतः । चतुर्द्दश वने तप्त्वा तपो वर्षाणि राघवः ॥”) सारसपक्षी । इति शब्दरत्नावली ॥

"https://sa.wiktionary.org/w/index.php?title=लक्षणः&oldid=162281" इत्यस्माद् प्रतिप्राप्तम्