यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्षम्, क्ली, (लक्षयतीति । लक्ष + अच् ।) व्याजः । शरव्यम् । इति मेदिनी । षे, २३ ॥ (यथा, मनुः । ७ । ५४ । “मौलान् शास्त्रविदः शूरान् लब्धलक्षान् कुलोद्गतान् । सचिवान् सप्त चाष्टौ वा प्रकुर्व्वीत परीक्षि- तान् ॥”)

लक्षम्, क्ली, स्त्री, (लक्षयतीति । लक्ष + अच् ।) दशायुतसंख्या । इति मेदिनी । षे, २३ ॥ लाक इति भाषा । (यथा, कथासरित्सागरे । ४३ । १०९ । “तस्यैकादशभिर्मित्रैः सहायातैर्युतस्य हि । लक्षमभ्यधिकं देव वर्त्तते वरवाजिनाम् ॥”)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्षम् [lakṣam], [लक्ष्-अच्]

One hundred thousand. (m. also in this sense); इच्छति शती सहस्रं सहस्री लक्षमीहते Subhāṣ.; त्रयो लक्षास्तु विज्ञेयाः Y.3.12.

A mark, butt,

Fraudulent, dishonest.

वः A savage.

N. of one of the hells; Ms.4.88; रौरवे कूटसाक्षी तु याति यश्चानृतो नरः Mārkaṇḍeya P.; यदा रौरवादीन् स्मरन्नेव भीत्या Śaṁkarāchārya.

"https://sa.wiktionary.org/w/index.php?title=लक्षम्&oldid=224017" इत्यस्माद् प्रतिप्राप्तम्