यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्षितलक्षणा, स्त्री, लक्षिते लक्षणा । यथा द्बिरेफपदेन बहुव्रीहिलक्षणयोपस्थापिताद्रेफ- द्बययुक्तभ्रमरपदादभिधयैव भृङ्गोपस्थितिः । अत्र रूढिरस्ति । प्रकृते तु रूढिप्रयोजनाभावा- न्नेयार्थत्वं इयमेव लक्षितलक्षणेत्युच्यते । न च लक्षणाद्वयाभावात् कथमियं लक्षितलक्षणेति वाच्यम् । यत्र लक्षिताच्छब्दादर्थाभिधानं तत्रैव लक्षितलक्षणायाः परिभाषितत्वात् । इति साहित्यदर्पणटीकाकृत् श्रीरामचरणतर्क- वागीशः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्षितलक्षणा¦ स्त्री लक्षणाभेदे यथा द्विरेफपदेन बहु-ब्रीहिलक्षणयोपस्थापिताद्रेफद्वययुक्तम्रमरपदादभिधयैवभृङ्गोपस्थितिः। अत्र न रूढिरस्ति प्रकृते तु रूढिप्रयो-जनाभावान्नेयार्थत्वं इयमेव लक्षितलक्षणेति वाच्यम्”। यत्र लक्षिताच्छब्दादर्थाभिधानं तत्रैव लक्षितलक्षणायाःपरिभाषितत्वात्” सा॰ द॰ टी॰।

"https://sa.wiktionary.org/w/index.php?title=लक्षितलक्षणा&oldid=224089" इत्यस्माद् प्रतिप्राप्तम्