यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशक्षीरी, स्त्री, (वंशस्य क्षीरमिवास्या अस्तीति । अच् । गौरादित्वात् ङीष् ।) वंशरोचना । इति राजनिर्घण्टः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशक्षीरी¦ स्त्री वंशस्य क्षोरमिवास्त्यस्या अच् गौरा॰ ङीष्। वंशरोचनायाम् राजनि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशक्षीरी¦ f. (-री) The manna of the bamboo. E. वंश the bamboo, and क्षीर milk; being of a milky colour.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशक्षीरी/ वंश--क्षीरी f. -bbamboo-manna L.

"https://sa.wiktionary.org/w/index.php?title=वंशक्षीरी&oldid=232867" इत्यस्माद् प्रतिप्राप्तम्