यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशगुल्म/ वंश--गुल्म N. of a sacred bathing-place MBh.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vaṁśagulma  : m.: Name of a tīrtha.

It is the source of the rivers Śoṇa and Narmadā (śoṇasya narmadāyāś ca prabhave…/vaṁśagulme); by bathing there (upaspṛśya) one gets the fruit of a horse sacrifice (Vājimedha) 3. 83. 9.


_______________________________
*5th word in left half of page p437_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vaṁśagulma  : m.: Name of a tīrtha.

It is the source of the rivers Śoṇa and Narmadā (śoṇasya narmadāyāś ca prabhave…/vaṁśagulme); by bathing there (upaspṛśya) one gets the fruit of a horse sacrifice (Vājimedha) 3. 83. 9.


_______________________________
*5th word in left half of page p437_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वंशगुल्म&oldid=446369" इत्यस्माद् प्रतिप्राप्तम्