यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशजा, स्त्री, (वंशे जायते इति । जन् + डः + टाप् ।) वंशरोचना । इति शब्दरत्नावली ॥ (अस्या गुणाः यथा, -- “वंशजा बृंहणी वृष्या बल्या स्वाद्वी च शीतला । तृष्णाकाशज्वरश्वासक्षयपित्तास्रकामलाः । हरेत् कुष्ठं व्रणं पार्ण्डु कषाया वातकृच्छ्रजित् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

"https://sa.wiktionary.org/w/index.php?title=वंशजा&oldid=163255" इत्यस्माद् प्रतिप्राप्तम्