यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशपत्रकम्, क्ली, (वंशपत्रमेव । स्वार्थे कन् ।) हरितालम् । इति हेमचन्द्रः । ४ । १२४ ॥

वंशपत्रकः, पुं, (वंशस्य पत्रमिवाकृतिरस्यति । इवार्थे कन् ।) क्षुद्रमत्स्यविशेषः । इति शब्द- माला ॥ वा~शपाता माछ इति भाषा ॥ नलः । श्वेतेक्षुः । इति राजनिर्घण्टः ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशपत्रक¦ n. (-कं) Yellow orpiment. m. (-कः) A sort of fish, (Cynoglossus lingua, HAM.) E. वंश a bamboo, and पत्र a leaf, the shape of the fish resembling to that of the leaf of the bamboo.

"https://sa.wiktionary.org/w/index.php?title=वंशपत्रक&oldid=232953" इत्यस्माद् प्रतिप्राप्तम्