यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशपत्री, स्त्री, (वंशपत्र + गौरादित्वात् ङीष् ।) नाडीहिङ्गुः । तृणविशेषः । तत्पर्य्यायः । वंश- दला २ जीरिका ३ जीर्णपत्रिका ४ । अस्या गुणाः । सुमधुरत्वम् । शिशिरत्वम् । पित्तरक्त- दोषनाशित्वम् । रुच्यत्वम् । पशूनां दुग्धदायि- त्वञ्च । इति राजनिर्घण्टः ॥ तत्पर्य्यायगुणाः । “वंशपत्री वेणुपत्री पिण्डा हिङ्गु शिवाटिका । हिङ्गुपत्रीगुणा विज्ञैर्वंशपत्री च कीर्त्तिता ॥” इति भावप्रकाशः ॥

"https://sa.wiktionary.org/w/index.php?title=वंशपत्री&oldid=163270" इत्यस्माद् प्रतिप्राप्तम्